Declension table of ?dudhyamāna

Deva

NeuterSingularDualPlural
Nominativedudhyamānam dudhyamāne dudhyamānāni
Vocativedudhyamāna dudhyamāne dudhyamānāni
Accusativedudhyamānam dudhyamāne dudhyamānāni
Instrumentaldudhyamānena dudhyamānābhyām dudhyamānaiḥ
Dativedudhyamānāya dudhyamānābhyām dudhyamānebhyaḥ
Ablativedudhyamānāt dudhyamānābhyām dudhyamānebhyaḥ
Genitivedudhyamānasya dudhyamānayoḥ dudhyamānānām
Locativedudhyamāne dudhyamānayoḥ dudhyamāneṣu

Compound dudhyamāna -

Adverb -dudhyamānam -dudhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria