Declension table of ?dodhitavya

Deva

MasculineSingularDualPlural
Nominativedodhitavyaḥ dodhitavyau dodhitavyāḥ
Vocativedodhitavya dodhitavyau dodhitavyāḥ
Accusativedodhitavyam dodhitavyau dodhitavyān
Instrumentaldodhitavyena dodhitavyābhyām dodhitavyaiḥ dodhitavyebhiḥ
Dativedodhitavyāya dodhitavyābhyām dodhitavyebhyaḥ
Ablativedodhitavyāt dodhitavyābhyām dodhitavyebhyaḥ
Genitivedodhitavyasya dodhitavyayoḥ dodhitavyānām
Locativedodhitavye dodhitavyayoḥ dodhitavyeṣu

Compound dodhitavya -

Adverb -dodhitavyam -dodhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria