Declension table of ?duddhavatī

Deva

FeminineSingularDualPlural
Nominativeduddhavatī duddhavatyau duddhavatyaḥ
Vocativeduddhavati duddhavatyau duddhavatyaḥ
Accusativeduddhavatīm duddhavatyau duddhavatīḥ
Instrumentalduddhavatyā duddhavatībhyām duddhavatībhiḥ
Dativeduddhavatyai duddhavatībhyām duddhavatībhyaḥ
Ablativeduddhavatyāḥ duddhavatībhyām duddhavatībhyaḥ
Genitiveduddhavatyāḥ duddhavatyoḥ duddhavatīnām
Locativeduddhavatyām duddhavatyoḥ duddhavatīṣu

Compound duddhavati - duddhavatī -

Adverb -duddhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria