Declension table of ?dodhya

Deva

NeuterSingularDualPlural
Nominativedodhyam dodhye dodhyāni
Vocativedodhya dodhye dodhyāni
Accusativedodhyam dodhye dodhyāni
Instrumentaldodhyena dodhyābhyām dodhyaiḥ
Dativedodhyāya dodhyābhyām dodhyebhyaḥ
Ablativedodhyāt dodhyābhyām dodhyebhyaḥ
Genitivedodhyasya dodhyayoḥ dodhyānām
Locativedodhye dodhyayoḥ dodhyeṣu

Compound dodhya -

Adverb -dodhyam -dodhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria