Declension table of ?dududhānā

Deva

FeminineSingularDualPlural
Nominativedududhānā dududhāne dududhānāḥ
Vocativedududhāne dududhāne dududhānāḥ
Accusativedududhānām dududhāne dududhānāḥ
Instrumentaldududhānayā dududhānābhyām dududhānābhiḥ
Dativedududhānāyai dududhānābhyām dududhānābhyaḥ
Ablativedududhānāyāḥ dududhānābhyām dududhānābhyaḥ
Genitivedududhānāyāḥ dududhānayoḥ dududhānānām
Locativedududhānāyām dududhānayoḥ dududhānāsu

Adverb -dududhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria