Declension table of ?dudhyamāna

Deva

MasculineSingularDualPlural
Nominativedudhyamānaḥ dudhyamānau dudhyamānāḥ
Vocativedudhyamāna dudhyamānau dudhyamānāḥ
Accusativedudhyamānam dudhyamānau dudhyamānān
Instrumentaldudhyamānena dudhyamānābhyām dudhyamānaiḥ dudhyamānebhiḥ
Dativedudhyamānāya dudhyamānābhyām dudhyamānebhyaḥ
Ablativedudhyamānāt dudhyamānābhyām dudhyamānebhyaḥ
Genitivedudhyamānasya dudhyamānayoḥ dudhyamānānām
Locativedudhyamāne dudhyamānayoḥ dudhyamāneṣu

Compound dudhyamāna -

Adverb -dudhyamānam -dudhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria