Declension table of ?dudhyamānā

Deva

FeminineSingularDualPlural
Nominativedudhyamānā dudhyamāne dudhyamānāḥ
Vocativedudhyamāne dudhyamāne dudhyamānāḥ
Accusativedudhyamānām dudhyamāne dudhyamānāḥ
Instrumentaldudhyamānayā dudhyamānābhyām dudhyamānābhiḥ
Dativedudhyamānāyai dudhyamānābhyām dudhyamānābhyaḥ
Ablativedudhyamānāyāḥ dudhyamānābhyām dudhyamānābhyaḥ
Genitivedudhyamānāyāḥ dudhyamānayoḥ dudhyamānānām
Locativedudhyamānāyām dudhyamānayoḥ dudhyamānāsu

Adverb -dudhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria