Declension table of ?duddha

Deva

MasculineSingularDualPlural
Nominativeduddhaḥ duddhau duddhāḥ
Vocativeduddha duddhau duddhāḥ
Accusativeduddham duddhau duddhān
Instrumentalduddhena duddhābhyām duddhaiḥ duddhebhiḥ
Dativeduddhāya duddhābhyām duddhebhyaḥ
Ablativeduddhāt duddhābhyām duddhebhyaḥ
Genitiveduddhasya duddhayoḥ duddhānām
Locativeduddhe duddhayoḥ duddheṣu

Compound duddha -

Adverb -duddham -duddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria