Declension table of ?dududhāna

Deva

NeuterSingularDualPlural
Nominativedududhānam dududhāne dududhānāni
Vocativedududhāna dududhāne dududhānāni
Accusativedududhānam dududhāne dududhānāni
Instrumentaldududhānena dududhānābhyām dududhānaiḥ
Dativedududhānāya dududhānābhyām dududhānebhyaḥ
Ablativedududhānāt dududhānābhyām dududhānebhyaḥ
Genitivedududhānasya dududhānayoḥ dududhānānām
Locativedududhāne dududhānayoḥ dududhāneṣu

Compound dududhāna -

Adverb -dududhānam -dududhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria