Declension table of ?dodhiṣyat

Deva

MasculineSingularDualPlural
Nominativedodhiṣyan dodhiṣyantau dodhiṣyantaḥ
Vocativedodhiṣyan dodhiṣyantau dodhiṣyantaḥ
Accusativedodhiṣyantam dodhiṣyantau dodhiṣyataḥ
Instrumentaldodhiṣyatā dodhiṣyadbhyām dodhiṣyadbhiḥ
Dativedodhiṣyate dodhiṣyadbhyām dodhiṣyadbhyaḥ
Ablativedodhiṣyataḥ dodhiṣyadbhyām dodhiṣyadbhyaḥ
Genitivedodhiṣyataḥ dodhiṣyatoḥ dodhiṣyatām
Locativedodhiṣyati dodhiṣyatoḥ dodhiṣyatsu

Compound dodhiṣyat -

Adverb -dodhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria