Declension table of ?duddhavat

Deva

MasculineSingularDualPlural
Nominativeduddhavān duddhavantau duddhavantaḥ
Vocativeduddhavan duddhavantau duddhavantaḥ
Accusativeduddhavantam duddhavantau duddhavataḥ
Instrumentalduddhavatā duddhavadbhyām duddhavadbhiḥ
Dativeduddhavate duddhavadbhyām duddhavadbhyaḥ
Ablativeduddhavataḥ duddhavadbhyām duddhavadbhyaḥ
Genitiveduddhavataḥ duddhavatoḥ duddhavatām
Locativeduddhavati duddhavatoḥ duddhavatsu

Compound duddhavat -

Adverb -duddhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria