Conjugation tables of ?anvṛdh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstanvṛdhāmi anvṛdhāvaḥ anvṛdhāmaḥ
Secondanvṛdhasi anvṛdhathaḥ anvṛdhatha
Thirdanvṛdhati anvṛdhataḥ anvṛdhanti


MiddleSingularDualPlural
Firstanvṛdhe anvṛdhāvahe anvṛdhāmahe
Secondanvṛdhase anvṛdhethe anvṛdhadhve
Thirdanvṛdhate anvṛdhete anvṛdhante


PassiveSingularDualPlural
Firstanvṛdhye anvṛdhyāvahe anvṛdhyāmahe
Secondanvṛdhyase anvṛdhyethe anvṛdhyadhve
Thirdanvṛdhyate anvṛdhyete anvṛdhyante


Imperfect

ActiveSingularDualPlural
Firstānvṛdham ānvṛdhāva ānvṛdhāma
Secondānvṛdhaḥ ānvṛdhatam ānvṛdhata
Thirdānvṛdhat ānvṛdhatām ānvṛdhan


MiddleSingularDualPlural
Firstānvṛdhe ānvṛdhāvahi ānvṛdhāmahi
Secondānvṛdhathāḥ ānvṛdhethām ānvṛdhadhvam
Thirdānvṛdhata ānvṛdhetām ānvṛdhanta


PassiveSingularDualPlural
Firstānvṛdhye ānvṛdhyāvahi ānvṛdhyāmahi
Secondānvṛdhyathāḥ ānvṛdhyethām ānvṛdhyadhvam
Thirdānvṛdhyata ānvṛdhyetām ānvṛdhyanta


Optative

ActiveSingularDualPlural
Firstanvṛdheyam anvṛdheva anvṛdhema
Secondanvṛdheḥ anvṛdhetam anvṛdheta
Thirdanvṛdhet anvṛdhetām anvṛdheyuḥ


MiddleSingularDualPlural
Firstanvṛdheya anvṛdhevahi anvṛdhemahi
Secondanvṛdhethāḥ anvṛdheyāthām anvṛdhedhvam
Thirdanvṛdheta anvṛdheyātām anvṛdheran


PassiveSingularDualPlural
Firstanvṛdhyeya anvṛdhyevahi anvṛdhyemahi
Secondanvṛdhyethāḥ anvṛdhyeyāthām anvṛdhyedhvam
Thirdanvṛdhyeta anvṛdhyeyātām anvṛdhyeran


Imperative

ActiveSingularDualPlural
Firstanvṛdhāni anvṛdhāva anvṛdhāma
Secondanvṛdha anvṛdhatam anvṛdhata
Thirdanvṛdhatu anvṛdhatām anvṛdhantu


MiddleSingularDualPlural
Firstanvṛdhai anvṛdhāvahai anvṛdhāmahai
Secondanvṛdhasva anvṛdhethām anvṛdhadhvam
Thirdanvṛdhatām anvṛdhetām anvṛdhantām


PassiveSingularDualPlural
Firstanvṛdhyai anvṛdhyāvahai anvṛdhyāmahai
Secondanvṛdhyasva anvṛdhyethām anvṛdhyadhvam
Thirdanvṛdhyatām anvṛdhyetām anvṛdhyantām


Future

ActiveSingularDualPlural
Firstanvardhiṣyāmi anvardhiṣyāvaḥ anvardhiṣyāmaḥ
Secondanvardhiṣyasi anvardhiṣyathaḥ anvardhiṣyatha
Thirdanvardhiṣyati anvardhiṣyataḥ anvardhiṣyanti


MiddleSingularDualPlural
Firstanvardhiṣye anvardhiṣyāvahe anvardhiṣyāmahe
Secondanvardhiṣyase anvardhiṣyethe anvardhiṣyadhve
Thirdanvardhiṣyate anvardhiṣyete anvardhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstanvardhitāsmi anvardhitāsvaḥ anvardhitāsmaḥ
Secondanvardhitāsi anvardhitāsthaḥ anvardhitāstha
Thirdanvardhitā anvardhitārau anvardhitāraḥ


Perfect

ActiveSingularDualPlural
Firstananvardha ananvṛdhiva ananvṛdhima
Secondananvardhitha ananvṛdhathuḥ ananvṛdha
Thirdananvardha ananvṛdhatuḥ ananvṛdhuḥ


MiddleSingularDualPlural
Firstananvṛdhe ananvṛdhivahe ananvṛdhimahe
Secondananvṛdhiṣe ananvṛdhāthe ananvṛdhidhve
Thirdananvṛdhe ananvṛdhāte ananvṛdhire


Benedictive

ActiveSingularDualPlural
Firstanvṛdhyāsam anvṛdhyāsva anvṛdhyāsma
Secondanvṛdhyāḥ anvṛdhyāstam anvṛdhyāsta
Thirdanvṛdhyāt anvṛdhyāstām anvṛdhyāsuḥ

Participles

Past Passive Participle
anvṛddha m. n. anvṛddhā f.

Past Active Participle
anvṛddhavat m. n. anvṛddhavatī f.

Present Active Participle
anvṛdhat m. n. anvṛdhantī f.

Present Middle Participle
anvṛdhamāna m. n. anvṛdhamānā f.

Present Passive Participle
anvṛdhyamāna m. n. anvṛdhyamānā f.

Future Active Participle
anvardhiṣyat m. n. anvardhiṣyantī f.

Future Middle Participle
anvardhiṣyamāṇa m. n. anvardhiṣyamāṇā f.

Future Passive Participle
anvardhitavya m. n. anvardhitavyā f.

Future Passive Participle
anvṛdhya m. n. anvṛdhyā f.

Future Passive Participle
anvardhanīya m. n. anvardhanīyā f.

Perfect Active Participle
ananvṛdhvas m. n. ananvṛdhuṣī f.

Perfect Middle Participle
ananvṛdhāna m. n. ananvṛdhānā f.

Indeclinable forms

Infinitive
anvardhitum

Absolutive
anvṛddhvā

Absolutive
-anvṛdhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria