Declension table of ?anvṛdhya

Deva

MasculineSingularDualPlural
Nominativeanvṛdhyaḥ anvṛdhyau anvṛdhyāḥ
Vocativeanvṛdhya anvṛdhyau anvṛdhyāḥ
Accusativeanvṛdhyam anvṛdhyau anvṛdhyān
Instrumentalanvṛdhyena anvṛdhyābhyām anvṛdhyaiḥ anvṛdhyebhiḥ
Dativeanvṛdhyāya anvṛdhyābhyām anvṛdhyebhyaḥ
Ablativeanvṛdhyāt anvṛdhyābhyām anvṛdhyebhyaḥ
Genitiveanvṛdhyasya anvṛdhyayoḥ anvṛdhyānām
Locativeanvṛdhye anvṛdhyayoḥ anvṛdhyeṣu

Compound anvṛdhya -

Adverb -anvṛdhyam -anvṛdhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria