Declension table of ?anvṛdhya

Deva

NeuterSingularDualPlural
Nominativeanvṛdhyam anvṛdhye anvṛdhyāni
Vocativeanvṛdhya anvṛdhye anvṛdhyāni
Accusativeanvṛdhyam anvṛdhye anvṛdhyāni
Instrumentalanvṛdhyena anvṛdhyābhyām anvṛdhyaiḥ
Dativeanvṛdhyāya anvṛdhyābhyām anvṛdhyebhyaḥ
Ablativeanvṛdhyāt anvṛdhyābhyām anvṛdhyebhyaḥ
Genitiveanvṛdhyasya anvṛdhyayoḥ anvṛdhyānām
Locativeanvṛdhye anvṛdhyayoḥ anvṛdhyeṣu

Compound anvṛdhya -

Adverb -anvṛdhyam -anvṛdhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria