Declension table of ?anvardhiṣyat

Deva

MasculineSingularDualPlural
Nominativeanvardhiṣyan anvardhiṣyantau anvardhiṣyantaḥ
Vocativeanvardhiṣyan anvardhiṣyantau anvardhiṣyantaḥ
Accusativeanvardhiṣyantam anvardhiṣyantau anvardhiṣyataḥ
Instrumentalanvardhiṣyatā anvardhiṣyadbhyām anvardhiṣyadbhiḥ
Dativeanvardhiṣyate anvardhiṣyadbhyām anvardhiṣyadbhyaḥ
Ablativeanvardhiṣyataḥ anvardhiṣyadbhyām anvardhiṣyadbhyaḥ
Genitiveanvardhiṣyataḥ anvardhiṣyatoḥ anvardhiṣyatām
Locativeanvardhiṣyati anvardhiṣyatoḥ anvardhiṣyatsu

Compound anvardhiṣyat -

Adverb -anvardhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria