Declension table of ?anvardhiṣyantī

Deva

FeminineSingularDualPlural
Nominativeanvardhiṣyantī anvardhiṣyantyau anvardhiṣyantyaḥ
Vocativeanvardhiṣyanti anvardhiṣyantyau anvardhiṣyantyaḥ
Accusativeanvardhiṣyantīm anvardhiṣyantyau anvardhiṣyantīḥ
Instrumentalanvardhiṣyantyā anvardhiṣyantībhyām anvardhiṣyantībhiḥ
Dativeanvardhiṣyantyai anvardhiṣyantībhyām anvardhiṣyantībhyaḥ
Ablativeanvardhiṣyantyāḥ anvardhiṣyantībhyām anvardhiṣyantībhyaḥ
Genitiveanvardhiṣyantyāḥ anvardhiṣyantyoḥ anvardhiṣyantīnām
Locativeanvardhiṣyantyām anvardhiṣyantyoḥ anvardhiṣyantīṣu

Compound anvardhiṣyanti - anvardhiṣyantī -

Adverb -anvardhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria