Declension table of ?anvṛdhamānā

Deva

FeminineSingularDualPlural
Nominativeanvṛdhamānā anvṛdhamāne anvṛdhamānāḥ
Vocativeanvṛdhamāne anvṛdhamāne anvṛdhamānāḥ
Accusativeanvṛdhamānām anvṛdhamāne anvṛdhamānāḥ
Instrumentalanvṛdhamānayā anvṛdhamānābhyām anvṛdhamānābhiḥ
Dativeanvṛdhamānāyai anvṛdhamānābhyām anvṛdhamānābhyaḥ
Ablativeanvṛdhamānāyāḥ anvṛdhamānābhyām anvṛdhamānābhyaḥ
Genitiveanvṛdhamānāyāḥ anvṛdhamānayoḥ anvṛdhamānānām
Locativeanvṛdhamānāyām anvṛdhamānayoḥ anvṛdhamānāsu

Adverb -anvṛdhamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria