Declension table of ?anvṛddhavat

Deva

MasculineSingularDualPlural
Nominativeanvṛddhavān anvṛddhavantau anvṛddhavantaḥ
Vocativeanvṛddhavan anvṛddhavantau anvṛddhavantaḥ
Accusativeanvṛddhavantam anvṛddhavantau anvṛddhavataḥ
Instrumentalanvṛddhavatā anvṛddhavadbhyām anvṛddhavadbhiḥ
Dativeanvṛddhavate anvṛddhavadbhyām anvṛddhavadbhyaḥ
Ablativeanvṛddhavataḥ anvṛddhavadbhyām anvṛddhavadbhyaḥ
Genitiveanvṛddhavataḥ anvṛddhavatoḥ anvṛddhavatām
Locativeanvṛddhavati anvṛddhavatoḥ anvṛddhavatsu

Compound anvṛddhavat -

Adverb -anvṛddhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria