Declension table of ?anvṛddha

Deva

NeuterSingularDualPlural
Nominativeanvṛddham anvṛddhe anvṛddhāni
Vocativeanvṛddha anvṛddhe anvṛddhāni
Accusativeanvṛddham anvṛddhe anvṛddhāni
Instrumentalanvṛddhena anvṛddhābhyām anvṛddhaiḥ
Dativeanvṛddhāya anvṛddhābhyām anvṛddhebhyaḥ
Ablativeanvṛddhāt anvṛddhābhyām anvṛddhebhyaḥ
Genitiveanvṛddhasya anvṛddhayoḥ anvṛddhānām
Locativeanvṛddhe anvṛddhayoḥ anvṛddheṣu

Compound anvṛddha -

Adverb -anvṛddham -anvṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria