Declension table of ?anvṛdhyamāna

Deva

NeuterSingularDualPlural
Nominativeanvṛdhyamānam anvṛdhyamāne anvṛdhyamānāni
Vocativeanvṛdhyamāna anvṛdhyamāne anvṛdhyamānāni
Accusativeanvṛdhyamānam anvṛdhyamāne anvṛdhyamānāni
Instrumentalanvṛdhyamānena anvṛdhyamānābhyām anvṛdhyamānaiḥ
Dativeanvṛdhyamānāya anvṛdhyamānābhyām anvṛdhyamānebhyaḥ
Ablativeanvṛdhyamānāt anvṛdhyamānābhyām anvṛdhyamānebhyaḥ
Genitiveanvṛdhyamānasya anvṛdhyamānayoḥ anvṛdhyamānānām
Locativeanvṛdhyamāne anvṛdhyamānayoḥ anvṛdhyamāneṣu

Compound anvṛdhyamāna -

Adverb -anvṛdhyamānam -anvṛdhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria