Declension table of ?anvardhitavya

Deva

NeuterSingularDualPlural
Nominativeanvardhitavyam anvardhitavye anvardhitavyāni
Vocativeanvardhitavya anvardhitavye anvardhitavyāni
Accusativeanvardhitavyam anvardhitavye anvardhitavyāni
Instrumentalanvardhitavyena anvardhitavyābhyām anvardhitavyaiḥ
Dativeanvardhitavyāya anvardhitavyābhyām anvardhitavyebhyaḥ
Ablativeanvardhitavyāt anvardhitavyābhyām anvardhitavyebhyaḥ
Genitiveanvardhitavyasya anvardhitavyayoḥ anvardhitavyānām
Locativeanvardhitavye anvardhitavyayoḥ anvardhitavyeṣu

Compound anvardhitavya -

Adverb -anvardhitavyam -anvardhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria