Declension table of ?anvardhanīyā

Deva

FeminineSingularDualPlural
Nominativeanvardhanīyā anvardhanīye anvardhanīyāḥ
Vocativeanvardhanīye anvardhanīye anvardhanīyāḥ
Accusativeanvardhanīyām anvardhanīye anvardhanīyāḥ
Instrumentalanvardhanīyayā anvardhanīyābhyām anvardhanīyābhiḥ
Dativeanvardhanīyāyai anvardhanīyābhyām anvardhanīyābhyaḥ
Ablativeanvardhanīyāyāḥ anvardhanīyābhyām anvardhanīyābhyaḥ
Genitiveanvardhanīyāyāḥ anvardhanīyayoḥ anvardhanīyānām
Locativeanvardhanīyāyām anvardhanīyayoḥ anvardhanīyāsu

Adverb -anvardhanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria