Declension table of ?anvardhitavya

Deva

MasculineSingularDualPlural
Nominativeanvardhitavyaḥ anvardhitavyau anvardhitavyāḥ
Vocativeanvardhitavya anvardhitavyau anvardhitavyāḥ
Accusativeanvardhitavyam anvardhitavyau anvardhitavyān
Instrumentalanvardhitavyena anvardhitavyābhyām anvardhitavyaiḥ anvardhitavyebhiḥ
Dativeanvardhitavyāya anvardhitavyābhyām anvardhitavyebhyaḥ
Ablativeanvardhitavyāt anvardhitavyābhyām anvardhitavyebhyaḥ
Genitiveanvardhitavyasya anvardhitavyayoḥ anvardhitavyānām
Locativeanvardhitavye anvardhitavyayoḥ anvardhitavyeṣu

Compound anvardhitavya -

Adverb -anvardhitavyam -anvardhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria