तिङन्तावली ?अन्वृध्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअन्वृधति अन्वृधतः अन्वृधन्ति
मध्यमअन्वृधसि अन्वृधथः अन्वृधथ
उत्तमअन्वृधामि अन्वृधावः अन्वृधामः


आत्मनेपदेएकद्विबहु
प्रथमअन्वृधते अन्वृधेते अन्वृधन्ते
मध्यमअन्वृधसे अन्वृधेथे अन्वृधध्वे
उत्तमअन्वृधे अन्वृधावहे अन्वृधामहे


कर्मणिएकद्विबहु
प्रथमअन्वृध्यते अन्वृध्येते अन्वृध्यन्ते
मध्यमअन्वृध्यसे अन्वृध्येथे अन्वृध्यध्वे
उत्तमअन्वृध्ये अन्वृध्यावहे अन्वृध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआन्वृधत् आन्वृधताम् आन्वृधन्
मध्यमआन्वृधः आन्वृधतम् आन्वृधत
उत्तमआन्वृधम् आन्वृधाव आन्वृधाम


आत्मनेपदेएकद्विबहु
प्रथमआन्वृधत आन्वृधेताम् आन्वृधन्त
मध्यमआन्वृधथाः आन्वृधेथाम् आन्वृधध्वम्
उत्तमआन्वृधे आन्वृधावहि आन्वृधामहि


कर्मणिएकद्विबहु
प्रथमआन्वृध्यत आन्वृध्येताम् आन्वृध्यन्त
मध्यमआन्वृध्यथाः आन्वृध्येथाम् आन्वृध्यध्वम्
उत्तमआन्वृध्ये आन्वृध्यावहि आन्वृध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअन्वृधेत् अन्वृधेताम् अन्वृधेयुः
मध्यमअन्वृधेः अन्वृधेतम् अन्वृधेत
उत्तमअन्वृधेयम् अन्वृधेव अन्वृधेम


आत्मनेपदेएकद्विबहु
प्रथमअन्वृधेत अन्वृधेयाताम् अन्वृधेरन्
मध्यमअन्वृधेथाः अन्वृधेयाथाम् अन्वृधेध्वम्
उत्तमअन्वृधेय अन्वृधेवहि अन्वृधेमहि


कर्मणिएकद्विबहु
प्रथमअन्वृध्येत अन्वृध्येयाताम् अन्वृध्येरन्
मध्यमअन्वृध्येथाः अन्वृध्येयाथाम् अन्वृध्येध्वम्
उत्तमअन्वृध्येय अन्वृध्येवहि अन्वृध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअन्वृधतु अन्वृधताम् अन्वृधन्तु
मध्यमअन्वृध अन्वृधतम् अन्वृधत
उत्तमअन्वृधानि अन्वृधाव अन्वृधाम


आत्मनेपदेएकद्विबहु
प्रथमअन्वृधताम् अन्वृधेताम् अन्वृधन्ताम्
मध्यमअन्वृधस्व अन्वृधेथाम् अन्वृधध्वम्
उत्तमअन्वृधै अन्वृधावहै अन्वृधामहै


कर्मणिएकद्विबहु
प्रथमअन्वृध्यताम् अन्वृध्येताम् अन्वृध्यन्ताम्
मध्यमअन्वृध्यस्व अन्वृध्येथाम् अन्वृध्यध्वम्
उत्तमअन्वृध्यै अन्वृध्यावहै अन्वृध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअन्वर्धिष्यति अन्वर्धिष्यतः अन्वर्धिष्यन्ति
मध्यमअन्वर्धिष्यसि अन्वर्धिष्यथः अन्वर्धिष्यथ
उत्तमअन्वर्धिष्यामि अन्वर्धिष्यावः अन्वर्धिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअन्वर्धिष्यते अन्वर्धिष्येते अन्वर्धिष्यन्ते
मध्यमअन्वर्धिष्यसे अन्वर्धिष्येथे अन्वर्धिष्यध्वे
उत्तमअन्वर्धिष्ये अन्वर्धिष्यावहे अन्वर्धिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअन्वर्धिता अन्वर्धितारौ अन्वर्धितारः
मध्यमअन्वर्धितासि अन्वर्धितास्थः अन्वर्धितास्थ
उत्तमअन्वर्धितास्मि अन्वर्धितास्वः अन्वर्धितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअनन्वर्ध अनन्वृधतुः अनन्वृधुः
मध्यमअनन्वर्धिथ अनन्वृधथुः अनन्वृध
उत्तमअनन्वर्ध अनन्वृधिव अनन्वृधिम


आत्मनेपदेएकद्विबहु
प्रथमअनन्वृधे अनन्वृधाते अनन्वृधिरे
मध्यमअनन्वृधिषे अनन्वृधाथे अनन्वृधिध्वे
उत्तमअनन्वृधे अनन्वृधिवहे अनन्वृधिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअन्वृध्यात् अन्वृध्यास्ताम् अन्वृध्यासुः
मध्यमअन्वृध्याः अन्वृध्यास्तम् अन्वृध्यास्त
उत्तमअन्वृध्यासम् अन्वृध्यास्व अन्वृध्यास्म

कृदन्त

क्त
अन्वृद्ध m. n. अन्वृद्धा f.

क्तवतु
अन्वृद्धवत् m. n. अन्वृद्धवती f.

शतृ
अन्वृधत् m. n. अन्वृधन्ती f.

शानच्
अन्वृधमान m. n. अन्वृधमाना f.

शानच् कर्मणि
अन्वृध्यमान m. n. अन्वृध्यमाना f.

लुडादेश पर
अन्वर्धिष्यत् m. n. अन्वर्धिष्यन्ती f.

लुडादेश आत्म
अन्वर्धिष्यमाण m. n. अन्वर्धिष्यमाणा f.

तव्य
अन्वर्धितव्य m. n. अन्वर्धितव्या f.

यत्
अन्वृध्य m. n. अन्वृध्या f.

अनीयर्
अन्वर्धनीय m. n. अन्वर्धनीया f.

लिडादेश पर
अनन्वृध्वस् m. n. अनन्वृधुषी f.

लिडादेश आत्म
अनन्वृधान m. n. अनन्वृधाना f.

अव्यय

तुमुन्
अन्वर्धितुम्

क्त्वा
अन्वृद्ध्वा

ल्यप्
॰अन्वृध्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria