Declension table of ?anvardhitavyā

Deva

FeminineSingularDualPlural
Nominativeanvardhitavyā anvardhitavye anvardhitavyāḥ
Vocativeanvardhitavye anvardhitavye anvardhitavyāḥ
Accusativeanvardhitavyām anvardhitavye anvardhitavyāḥ
Instrumentalanvardhitavyayā anvardhitavyābhyām anvardhitavyābhiḥ
Dativeanvardhitavyāyai anvardhitavyābhyām anvardhitavyābhyaḥ
Ablativeanvardhitavyāyāḥ anvardhitavyābhyām anvardhitavyābhyaḥ
Genitiveanvardhitavyāyāḥ anvardhitavyayoḥ anvardhitavyānām
Locativeanvardhitavyāyām anvardhitavyayoḥ anvardhitavyāsu

Adverb -anvardhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria