Declension table of ?anvardhanīya

Deva

NeuterSingularDualPlural
Nominativeanvardhanīyam anvardhanīye anvardhanīyāni
Vocativeanvardhanīya anvardhanīye anvardhanīyāni
Accusativeanvardhanīyam anvardhanīye anvardhanīyāni
Instrumentalanvardhanīyena anvardhanīyābhyām anvardhanīyaiḥ
Dativeanvardhanīyāya anvardhanīyābhyām anvardhanīyebhyaḥ
Ablativeanvardhanīyāt anvardhanīyābhyām anvardhanīyebhyaḥ
Genitiveanvardhanīyasya anvardhanīyayoḥ anvardhanīyānām
Locativeanvardhanīye anvardhanīyayoḥ anvardhanīyeṣu

Compound anvardhanīya -

Adverb -anvardhanīyam -anvardhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria