Declension table of ?anvṛdhat

Deva

MasculineSingularDualPlural
Nominativeanvṛdhan anvṛdhantau anvṛdhantaḥ
Vocativeanvṛdhan anvṛdhantau anvṛdhantaḥ
Accusativeanvṛdhantam anvṛdhantau anvṛdhataḥ
Instrumentalanvṛdhatā anvṛdhadbhyām anvṛdhadbhiḥ
Dativeanvṛdhate anvṛdhadbhyām anvṛdhadbhyaḥ
Ablativeanvṛdhataḥ anvṛdhadbhyām anvṛdhadbhyaḥ
Genitiveanvṛdhataḥ anvṛdhatoḥ anvṛdhatām
Locativeanvṛdhati anvṛdhatoḥ anvṛdhatsu

Compound anvṛdhat -

Adverb -anvṛdhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria