Declension table of ?anvardhiṣyat

Deva

NeuterSingularDualPlural
Nominativeanvardhiṣyat anvardhiṣyantī anvardhiṣyatī anvardhiṣyanti
Vocativeanvardhiṣyat anvardhiṣyantī anvardhiṣyatī anvardhiṣyanti
Accusativeanvardhiṣyat anvardhiṣyantī anvardhiṣyatī anvardhiṣyanti
Instrumentalanvardhiṣyatā anvardhiṣyadbhyām anvardhiṣyadbhiḥ
Dativeanvardhiṣyate anvardhiṣyadbhyām anvardhiṣyadbhyaḥ
Ablativeanvardhiṣyataḥ anvardhiṣyadbhyām anvardhiṣyadbhyaḥ
Genitiveanvardhiṣyataḥ anvardhiṣyatoḥ anvardhiṣyatām
Locativeanvardhiṣyati anvardhiṣyatoḥ anvardhiṣyatsu

Adverb -anvardhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria