Declension table of ?anvṛdhyamāna

Deva

MasculineSingularDualPlural
Nominativeanvṛdhyamānaḥ anvṛdhyamānau anvṛdhyamānāḥ
Vocativeanvṛdhyamāna anvṛdhyamānau anvṛdhyamānāḥ
Accusativeanvṛdhyamānam anvṛdhyamānau anvṛdhyamānān
Instrumentalanvṛdhyamānena anvṛdhyamānābhyām anvṛdhyamānaiḥ anvṛdhyamānebhiḥ
Dativeanvṛdhyamānāya anvṛdhyamānābhyām anvṛdhyamānebhyaḥ
Ablativeanvṛdhyamānāt anvṛdhyamānābhyām anvṛdhyamānebhyaḥ
Genitiveanvṛdhyamānasya anvṛdhyamānayoḥ anvṛdhyamānānām
Locativeanvṛdhyamāne anvṛdhyamānayoḥ anvṛdhyamāneṣu

Compound anvṛdhyamāna -

Adverb -anvṛdhyamānam -anvṛdhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria