Declension table of ?anvṛdhamāna

Deva

NeuterSingularDualPlural
Nominativeanvṛdhamānam anvṛdhamāne anvṛdhamānāni
Vocativeanvṛdhamāna anvṛdhamāne anvṛdhamānāni
Accusativeanvṛdhamānam anvṛdhamāne anvṛdhamānāni
Instrumentalanvṛdhamānena anvṛdhamānābhyām anvṛdhamānaiḥ
Dativeanvṛdhamānāya anvṛdhamānābhyām anvṛdhamānebhyaḥ
Ablativeanvṛdhamānāt anvṛdhamānābhyām anvṛdhamānebhyaḥ
Genitiveanvṛdhamānasya anvṛdhamānayoḥ anvṛdhamānānām
Locativeanvṛdhamāne anvṛdhamānayoḥ anvṛdhamāneṣu

Compound anvṛdhamāna -

Adverb -anvṛdhamānam -anvṛdhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria