Declension table of ?anvṛddhā

Deva

FeminineSingularDualPlural
Nominativeanvṛddhā anvṛddhe anvṛddhāḥ
Vocativeanvṛddhe anvṛddhe anvṛddhāḥ
Accusativeanvṛddhām anvṛddhe anvṛddhāḥ
Instrumentalanvṛddhayā anvṛddhābhyām anvṛddhābhiḥ
Dativeanvṛddhāyai anvṛddhābhyām anvṛddhābhyaḥ
Ablativeanvṛddhāyāḥ anvṛddhābhyām anvṛddhābhyaḥ
Genitiveanvṛddhāyāḥ anvṛddhayoḥ anvṛddhānām
Locativeanvṛddhāyām anvṛddhayoḥ anvṛddhāsu

Adverb -anvṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria