Declension table of ?anvardhanīya

Deva

MasculineSingularDualPlural
Nominativeanvardhanīyaḥ anvardhanīyau anvardhanīyāḥ
Vocativeanvardhanīya anvardhanīyau anvardhanīyāḥ
Accusativeanvardhanīyam anvardhanīyau anvardhanīyān
Instrumentalanvardhanīyena anvardhanīyābhyām anvardhanīyaiḥ anvardhanīyebhiḥ
Dativeanvardhanīyāya anvardhanīyābhyām anvardhanīyebhyaḥ
Ablativeanvardhanīyāt anvardhanīyābhyām anvardhanīyebhyaḥ
Genitiveanvardhanīyasya anvardhanīyayoḥ anvardhanīyānām
Locativeanvardhanīye anvardhanīyayoḥ anvardhanīyeṣu

Compound anvardhanīya -

Adverb -anvardhanīyam -anvardhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria