Declension table of ?anvṛddha

Deva

MasculineSingularDualPlural
Nominativeanvṛddhaḥ anvṛddhau anvṛddhāḥ
Vocativeanvṛddha anvṛddhau anvṛddhāḥ
Accusativeanvṛddham anvṛddhau anvṛddhān
Instrumentalanvṛddhena anvṛddhābhyām anvṛddhaiḥ anvṛddhebhiḥ
Dativeanvṛddhāya anvṛddhābhyām anvṛddhebhyaḥ
Ablativeanvṛddhāt anvṛddhābhyām anvṛddhebhyaḥ
Genitiveanvṛddhasya anvṛddhayoḥ anvṛddhānām
Locativeanvṛddhe anvṛddhayoḥ anvṛddheṣu

Compound anvṛddha -

Adverb -anvṛddham -anvṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria