Declension table of ?anvardhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeanvardhiṣyamāṇam anvardhiṣyamāṇe anvardhiṣyamāṇāni
Vocativeanvardhiṣyamāṇa anvardhiṣyamāṇe anvardhiṣyamāṇāni
Accusativeanvardhiṣyamāṇam anvardhiṣyamāṇe anvardhiṣyamāṇāni
Instrumentalanvardhiṣyamāṇena anvardhiṣyamāṇābhyām anvardhiṣyamāṇaiḥ
Dativeanvardhiṣyamāṇāya anvardhiṣyamāṇābhyām anvardhiṣyamāṇebhyaḥ
Ablativeanvardhiṣyamāṇāt anvardhiṣyamāṇābhyām anvardhiṣyamāṇebhyaḥ
Genitiveanvardhiṣyamāṇasya anvardhiṣyamāṇayoḥ anvardhiṣyamāṇānām
Locativeanvardhiṣyamāṇe anvardhiṣyamāṇayoḥ anvardhiṣyamāṇeṣu

Compound anvardhiṣyamāṇa -

Adverb -anvardhiṣyamāṇam -anvardhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria