Conjugation tables of ?ākṣi

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstākṣemi ākṣivaḥ ākṣimaḥ
Secondākṣeṣi ākṣithaḥ ākṣitha
Thirdākṣeti ākṣitaḥ ākṣiyanti


MiddleSingularDualPlural
Firstākṣiye ākṣivahe ākṣimahe
Secondākṣiṣe ākṣiyāthe ākṣidhve
Thirdākṣite ākṣiyāte ākṣiyate


PassiveSingularDualPlural
Firstākṣīye ākṣīyāvahe ākṣīyāmahe
Secondākṣīyase ākṣīyethe ākṣīyadhve
Thirdākṣīyate ākṣīyete ākṣīyante


Imperfect

ActiveSingularDualPlural
Firstākṣayam ākṣiva ākṣima
Secondākṣeḥ ākṣitam ākṣita
Thirdākṣet ākṣitām ākṣiyan


MiddleSingularDualPlural
Firstākṣiyi ākṣivahi ākṣimahi
Secondākṣithāḥ ākṣiyāthām ākṣidhvam
Thirdākṣita ākṣiyātām ākṣiyata


PassiveSingularDualPlural
Firstākṣīye ākṣīyāvahi ākṣīyāmahi
Secondākṣīyathāḥ ākṣīyethām ākṣīyadhvam
Thirdākṣīyata ākṣīyetām ākṣīyanta


Optative

ActiveSingularDualPlural
Firstākṣiyām ākṣiyāva ākṣiyāma
Secondākṣiyāḥ ākṣiyātam ākṣiyāta
Thirdākṣiyāt ākṣiyātām ākṣiyuḥ


MiddleSingularDualPlural
Firstākṣiyīya ākṣiyīvahi ākṣiyīmahi
Secondākṣiyīthāḥ ākṣiyīyāthām ākṣiyīdhvam
Thirdākṣiyīta ākṣiyīyātām ākṣiyīran


PassiveSingularDualPlural
Firstākṣīyeya ākṣīyevahi ākṣīyemahi
Secondākṣīyethāḥ ākṣīyeyāthām ākṣīyedhvam
Thirdākṣīyeta ākṣīyeyātām ākṣīyeran


Imperative

ActiveSingularDualPlural
Firstākṣayāṇi ākṣayāva ākṣayāma
Secondākṣihi ākṣitam ākṣita
Thirdākṣetu ākṣitām ākṣiyantu


MiddleSingularDualPlural
Firstākṣayai ākṣayāvahai ākṣayāmahai
Secondākṣiṣva ākṣiyāthām ākṣidhvam
Thirdākṣitām ākṣiyātām ākṣiyatām


PassiveSingularDualPlural
Firstākṣīyai ākṣīyāvahai ākṣīyāmahai
Secondākṣīyasva ākṣīyethām ākṣīyadhvam
Thirdākṣīyatām ākṣīyetām ākṣīyantām


Future

ActiveSingularDualPlural
Firstākṣayiṣyāmi ākṣayiṣyāvaḥ ākṣayiṣyāmaḥ
Secondākṣayiṣyasi ākṣayiṣyathaḥ ākṣayiṣyatha
Thirdākṣayiṣyati ākṣayiṣyataḥ ākṣayiṣyanti


MiddleSingularDualPlural
Firstākṣayiṣye ākṣayiṣyāvahe ākṣayiṣyāmahe
Secondākṣayiṣyase ākṣayiṣyethe ākṣayiṣyadhve
Thirdākṣayiṣyate ākṣayiṣyete ākṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstākṣayitāsmi ākṣayitāsvaḥ ākṣayitāsmaḥ
Secondākṣayitāsi ākṣayitāsthaḥ ākṣayitāstha
Thirdākṣayitā ākṣayitārau ākṣayitāraḥ


Perfect

ActiveSingularDualPlural
Firstākṣāya ākṣaya ākṣiyiva ākṣayiva ākṣiyima ākṣayima
Secondākṣetha ākṣayitha ākṣiyathuḥ ākṣiya
Thirdākṣāya ākṣiyatuḥ ākṣiyuḥ


MiddleSingularDualPlural
Firstākṣiye ākṣiyivahe ākṣiyimahe
Secondākṣiyiṣe ākṣiyāthe ākṣiyidhve
Thirdākṣiye ākṣiyāte ākṣiyire


Benedictive

ActiveSingularDualPlural
Firstākṣīyāsam ākṣīyāsva ākṣīyāsma
Secondākṣīyāḥ ākṣīyāstam ākṣīyāsta
Thirdākṣīyāt ākṣīyāstām ākṣīyāsuḥ

Participles

Past Passive Participle
ākṣīta m. n. ākṣītā f.

Past Active Participle
ākṣītavat m. n. ākṣītavatī f.

Present Active Participle
ākṣiyat m. n. ākṣiyatī f.

Present Middle Participle
ākṣiyāṇa m. n. ākṣiyāṇā f.

Present Passive Participle
ākṣīyamāṇa m. n. ākṣīyamāṇā f.

Future Active Participle
ākṣayiṣyat m. n. ākṣayiṣyantī f.

Future Middle Participle
ākṣayiṣyamāṇa m. n. ākṣayiṣyamāṇā f.

Future Passive Participle
ākṣayitavya m. n. ākṣayitavyā f.

Future Passive Participle
ākṣeya m. n. ākṣeyā f.

Future Passive Participle
ākṣayaṇīya m. n. ākṣayaṇīyā f.

Perfect Active Participle
ākṣivas m. n. ākṣyuṣī f.

Perfect Middle Participle
ākṣyāṇa m. n. ākṣyāṇā f.

Indeclinable forms

Infinitive
ākṣayitum

Absolutive
ākṣītvā

Absolutive
-ākṣītya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria