Declension table of ?ākṣītavat

Deva

MasculineSingularDualPlural
Nominativeākṣītavān ākṣītavantau ākṣītavantaḥ
Vocativeākṣītavan ākṣītavantau ākṣītavantaḥ
Accusativeākṣītavantam ākṣītavantau ākṣītavataḥ
Instrumentalākṣītavatā ākṣītavadbhyām ākṣītavadbhiḥ
Dativeākṣītavate ākṣītavadbhyām ākṣītavadbhyaḥ
Ablativeākṣītavataḥ ākṣītavadbhyām ākṣītavadbhyaḥ
Genitiveākṣītavataḥ ākṣītavatoḥ ākṣītavatām
Locativeākṣītavati ākṣītavatoḥ ākṣītavatsu

Compound ākṣītavat -

Adverb -ākṣītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria