Declension table of ?ākṣiyāṇā

Deva

FeminineSingularDualPlural
Nominativeākṣiyāṇā ākṣiyāṇe ākṣiyāṇāḥ
Vocativeākṣiyāṇe ākṣiyāṇe ākṣiyāṇāḥ
Accusativeākṣiyāṇām ākṣiyāṇe ākṣiyāṇāḥ
Instrumentalākṣiyāṇayā ākṣiyāṇābhyām ākṣiyāṇābhiḥ
Dativeākṣiyāṇāyai ākṣiyāṇābhyām ākṣiyāṇābhyaḥ
Ablativeākṣiyāṇāyāḥ ākṣiyāṇābhyām ākṣiyāṇābhyaḥ
Genitiveākṣiyāṇāyāḥ ākṣiyāṇayoḥ ākṣiyāṇānām
Locativeākṣiyāṇāyām ākṣiyāṇayoḥ ākṣiyāṇāsu

Adverb -ākṣiyāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria