Declension table of ?ākṣīyamāṇa

Deva

MasculineSingularDualPlural
Nominativeākṣīyamāṇaḥ ākṣīyamāṇau ākṣīyamāṇāḥ
Vocativeākṣīyamāṇa ākṣīyamāṇau ākṣīyamāṇāḥ
Accusativeākṣīyamāṇam ākṣīyamāṇau ākṣīyamāṇān
Instrumentalākṣīyamāṇena ākṣīyamāṇābhyām ākṣīyamāṇaiḥ ākṣīyamāṇebhiḥ
Dativeākṣīyamāṇāya ākṣīyamāṇābhyām ākṣīyamāṇebhyaḥ
Ablativeākṣīyamāṇāt ākṣīyamāṇābhyām ākṣīyamāṇebhyaḥ
Genitiveākṣīyamāṇasya ākṣīyamāṇayoḥ ākṣīyamāṇānām
Locativeākṣīyamāṇe ākṣīyamāṇayoḥ ākṣīyamāṇeṣu

Compound ākṣīyamāṇa -

Adverb -ākṣīyamāṇam -ākṣīyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria