Declension table of ?ākṣivas

Deva

MasculineSingularDualPlural
Nominativeākṣivān ākṣivāṃsau ākṣivāṃsaḥ
Vocativeākṣivan ākṣivāṃsau ākṣivāṃsaḥ
Accusativeākṣivāṃsam ākṣivāṃsau ākṣuṣaḥ
Instrumentalākṣuṣā ākṣivadbhyām ākṣivadbhiḥ
Dativeākṣuṣe ākṣivadbhyām ākṣivadbhyaḥ
Ablativeākṣuṣaḥ ākṣivadbhyām ākṣivadbhyaḥ
Genitiveākṣuṣaḥ ākṣuṣoḥ ākṣuṣām
Locativeākṣuṣi ākṣuṣoḥ ākṣivatsu

Compound ākṣivat -

Adverb -ākṣivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria