Declension table of ?ākṣayiṣyat

Deva

MasculineSingularDualPlural
Nominativeākṣayiṣyan ākṣayiṣyantau ākṣayiṣyantaḥ
Vocativeākṣayiṣyan ākṣayiṣyantau ākṣayiṣyantaḥ
Accusativeākṣayiṣyantam ākṣayiṣyantau ākṣayiṣyataḥ
Instrumentalākṣayiṣyatā ākṣayiṣyadbhyām ākṣayiṣyadbhiḥ
Dativeākṣayiṣyate ākṣayiṣyadbhyām ākṣayiṣyadbhyaḥ
Ablativeākṣayiṣyataḥ ākṣayiṣyadbhyām ākṣayiṣyadbhyaḥ
Genitiveākṣayiṣyataḥ ākṣayiṣyatoḥ ākṣayiṣyatām
Locativeākṣayiṣyati ākṣayiṣyatoḥ ākṣayiṣyatsu

Compound ākṣayiṣyat -

Adverb -ākṣayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria