Declension table of ?ākṣyāṇa

Deva

NeuterSingularDualPlural
Nominativeākṣyāṇam ākṣyāṇe ākṣyāṇāni
Vocativeākṣyāṇa ākṣyāṇe ākṣyāṇāni
Accusativeākṣyāṇam ākṣyāṇe ākṣyāṇāni
Instrumentalākṣyāṇena ākṣyāṇābhyām ākṣyāṇaiḥ
Dativeākṣyāṇāya ākṣyāṇābhyām ākṣyāṇebhyaḥ
Ablativeākṣyāṇāt ākṣyāṇābhyām ākṣyāṇebhyaḥ
Genitiveākṣyāṇasya ākṣyāṇayoḥ ākṣyāṇānām
Locativeākṣyāṇe ākṣyāṇayoḥ ākṣyāṇeṣu

Compound ākṣyāṇa -

Adverb -ākṣyāṇam -ākṣyāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria