Declension table of ?ākṣītavatī

Deva

FeminineSingularDualPlural
Nominativeākṣītavatī ākṣītavatyau ākṣītavatyaḥ
Vocativeākṣītavati ākṣītavatyau ākṣītavatyaḥ
Accusativeākṣītavatīm ākṣītavatyau ākṣītavatīḥ
Instrumentalākṣītavatyā ākṣītavatībhyām ākṣītavatībhiḥ
Dativeākṣītavatyai ākṣītavatībhyām ākṣītavatībhyaḥ
Ablativeākṣītavatyāḥ ākṣītavatībhyām ākṣītavatībhyaḥ
Genitiveākṣītavatyāḥ ākṣītavatyoḥ ākṣītavatīnām
Locativeākṣītavatyām ākṣītavatyoḥ ākṣītavatīṣu

Compound ākṣītavati - ākṣītavatī -

Adverb -ākṣītavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria