Declension table of ?ākṣayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeākṣayiṣyamāṇaḥ ākṣayiṣyamāṇau ākṣayiṣyamāṇāḥ
Vocativeākṣayiṣyamāṇa ākṣayiṣyamāṇau ākṣayiṣyamāṇāḥ
Accusativeākṣayiṣyamāṇam ākṣayiṣyamāṇau ākṣayiṣyamāṇān
Instrumentalākṣayiṣyamāṇena ākṣayiṣyamāṇābhyām ākṣayiṣyamāṇaiḥ ākṣayiṣyamāṇebhiḥ
Dativeākṣayiṣyamāṇāya ākṣayiṣyamāṇābhyām ākṣayiṣyamāṇebhyaḥ
Ablativeākṣayiṣyamāṇāt ākṣayiṣyamāṇābhyām ākṣayiṣyamāṇebhyaḥ
Genitiveākṣayiṣyamāṇasya ākṣayiṣyamāṇayoḥ ākṣayiṣyamāṇānām
Locativeākṣayiṣyamāṇe ākṣayiṣyamāṇayoḥ ākṣayiṣyamāṇeṣu

Compound ākṣayiṣyamāṇa -

Adverb -ākṣayiṣyamāṇam -ākṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria