Declension table of ?ākṣayitavya

Deva

NeuterSingularDualPlural
Nominativeākṣayitavyam ākṣayitavye ākṣayitavyāni
Vocativeākṣayitavya ākṣayitavye ākṣayitavyāni
Accusativeākṣayitavyam ākṣayitavye ākṣayitavyāni
Instrumentalākṣayitavyena ākṣayitavyābhyām ākṣayitavyaiḥ
Dativeākṣayitavyāya ākṣayitavyābhyām ākṣayitavyebhyaḥ
Ablativeākṣayitavyāt ākṣayitavyābhyām ākṣayitavyebhyaḥ
Genitiveākṣayitavyasya ākṣayitavyayoḥ ākṣayitavyānām
Locativeākṣayitavye ākṣayitavyayoḥ ākṣayitavyeṣu

Compound ākṣayitavya -

Adverb -ākṣayitavyam -ākṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria