Declension table of ?ākṣīyamāṇa

Deva

NeuterSingularDualPlural
Nominativeākṣīyamāṇam ākṣīyamāṇe ākṣīyamāṇāni
Vocativeākṣīyamāṇa ākṣīyamāṇe ākṣīyamāṇāni
Accusativeākṣīyamāṇam ākṣīyamāṇe ākṣīyamāṇāni
Instrumentalākṣīyamāṇena ākṣīyamāṇābhyām ākṣīyamāṇaiḥ
Dativeākṣīyamāṇāya ākṣīyamāṇābhyām ākṣīyamāṇebhyaḥ
Ablativeākṣīyamāṇāt ākṣīyamāṇābhyām ākṣīyamāṇebhyaḥ
Genitiveākṣīyamāṇasya ākṣīyamāṇayoḥ ākṣīyamāṇānām
Locativeākṣīyamāṇe ākṣīyamāṇayoḥ ākṣīyamāṇeṣu

Compound ākṣīyamāṇa -

Adverb -ākṣīyamāṇam -ākṣīyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria