Declension table of ?ākṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeākṣayiṣyamāṇā ākṣayiṣyamāṇe ākṣayiṣyamāṇāḥ
Vocativeākṣayiṣyamāṇe ākṣayiṣyamāṇe ākṣayiṣyamāṇāḥ
Accusativeākṣayiṣyamāṇām ākṣayiṣyamāṇe ākṣayiṣyamāṇāḥ
Instrumentalākṣayiṣyamāṇayā ākṣayiṣyamāṇābhyām ākṣayiṣyamāṇābhiḥ
Dativeākṣayiṣyamāṇāyai ākṣayiṣyamāṇābhyām ākṣayiṣyamāṇābhyaḥ
Ablativeākṣayiṣyamāṇāyāḥ ākṣayiṣyamāṇābhyām ākṣayiṣyamāṇābhyaḥ
Genitiveākṣayiṣyamāṇāyāḥ ākṣayiṣyamāṇayoḥ ākṣayiṣyamāṇānām
Locativeākṣayiṣyamāṇāyām ākṣayiṣyamāṇayoḥ ākṣayiṣyamāṇāsu

Adverb -ākṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria