Declension table of ?ākṣīyamāṇā

Deva

FeminineSingularDualPlural
Nominativeākṣīyamāṇā ākṣīyamāṇe ākṣīyamāṇāḥ
Vocativeākṣīyamāṇe ākṣīyamāṇe ākṣīyamāṇāḥ
Accusativeākṣīyamāṇām ākṣīyamāṇe ākṣīyamāṇāḥ
Instrumentalākṣīyamāṇayā ākṣīyamāṇābhyām ākṣīyamāṇābhiḥ
Dativeākṣīyamāṇāyai ākṣīyamāṇābhyām ākṣīyamāṇābhyaḥ
Ablativeākṣīyamāṇāyāḥ ākṣīyamāṇābhyām ākṣīyamāṇābhyaḥ
Genitiveākṣīyamāṇāyāḥ ākṣīyamāṇayoḥ ākṣīyamāṇānām
Locativeākṣīyamāṇāyām ākṣīyamāṇayoḥ ākṣīyamāṇāsu

Adverb -ākṣīyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria