Declension table of ?ākṣayaṇīya

Deva

NeuterSingularDualPlural
Nominativeākṣayaṇīyam ākṣayaṇīye ākṣayaṇīyāni
Vocativeākṣayaṇīya ākṣayaṇīye ākṣayaṇīyāni
Accusativeākṣayaṇīyam ākṣayaṇīye ākṣayaṇīyāni
Instrumentalākṣayaṇīyena ākṣayaṇīyābhyām ākṣayaṇīyaiḥ
Dativeākṣayaṇīyāya ākṣayaṇīyābhyām ākṣayaṇīyebhyaḥ
Ablativeākṣayaṇīyāt ākṣayaṇīyābhyām ākṣayaṇīyebhyaḥ
Genitiveākṣayaṇīyasya ākṣayaṇīyayoḥ ākṣayaṇīyānām
Locativeākṣayaṇīye ākṣayaṇīyayoḥ ākṣayaṇīyeṣu

Compound ākṣayaṇīya -

Adverb -ākṣayaṇīyam -ākṣayaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria