Declension table of ?ākṣyāṇa

Deva

MasculineSingularDualPlural
Nominativeākṣyāṇaḥ ākṣyāṇau ākṣyāṇāḥ
Vocativeākṣyāṇa ākṣyāṇau ākṣyāṇāḥ
Accusativeākṣyāṇam ākṣyāṇau ākṣyāṇān
Instrumentalākṣyāṇena ākṣyāṇābhyām ākṣyāṇaiḥ ākṣyāṇebhiḥ
Dativeākṣyāṇāya ākṣyāṇābhyām ākṣyāṇebhyaḥ
Ablativeākṣyāṇāt ākṣyāṇābhyām ākṣyāṇebhyaḥ
Genitiveākṣyāṇasya ākṣyāṇayoḥ ākṣyāṇānām
Locativeākṣyāṇe ākṣyāṇayoḥ ākṣyāṇeṣu

Compound ākṣyāṇa -

Adverb -ākṣyāṇam -ākṣyāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria