Declension table of ?ākṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeākṣayiṣyantī ākṣayiṣyantyau ākṣayiṣyantyaḥ
Vocativeākṣayiṣyanti ākṣayiṣyantyau ākṣayiṣyantyaḥ
Accusativeākṣayiṣyantīm ākṣayiṣyantyau ākṣayiṣyantīḥ
Instrumentalākṣayiṣyantyā ākṣayiṣyantībhyām ākṣayiṣyantībhiḥ
Dativeākṣayiṣyantyai ākṣayiṣyantībhyām ākṣayiṣyantībhyaḥ
Ablativeākṣayiṣyantyāḥ ākṣayiṣyantībhyām ākṣayiṣyantībhyaḥ
Genitiveākṣayiṣyantyāḥ ākṣayiṣyantyoḥ ākṣayiṣyantīnām
Locativeākṣayiṣyantyām ākṣayiṣyantyoḥ ākṣayiṣyantīṣu

Compound ākṣayiṣyanti - ākṣayiṣyantī -

Adverb -ākṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria